||Vishnu Sahasranamam ||

|| viṣṇusahasranāma stōtram||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||ōm tat sat||
|| viṣṇusahasranāma stōtram||

dhyānam

ōṁ śuklāmbaradharaṁ viṣṇuṁ
śaśivarṇaṁ caturbhujam|
prasannavadanaṁ dhyāyēt
sarvavighnōpaśāntayē||1||

śāntākāraṁ bhujagaśayanaṁ
padmanābhaṁ surēśaṁ|
viśvādhāraṁ gagana sadr̥śaṁ
mēghavarṇaṁ śubhāṅgaṁ||

lakṣmīkāntaṁ kamalanayanaṁ
yōgibhir dhyānagamyaṁ|
vandē viṣṇuṁ bhavabhayaharaṁ
sarvalōkaika nādham||

saśaṁkha cakraṁ sakirīṭakuṇḍalaṁ
sapīta vastraṁ sarasīruhēkṣaṇaṁ|
sahāra vakṣaḥsthala kaustubhaśriyaṁ
namāmi viṣṇuṁ śirasā caturbhujaṁ||

vyāsaṁ vasiṣṭha naptāraṁ
śaktēḥ pautramakalmaṣaṁ|
parāśarātmajaṁ vandē
śukatātaṁ tapōnidhiṁ||3||

vyāsāya viṣṇu rūpāya
vyāsarūpāya viṣṇavē|
namō vai brahma nidhayē
vāsiṣṭhāya namō namaḥ||4||

avikārāya śuddhāya
nityāya paramātmanē|
sadaika rūpa rūpāya
viṣṇavē sarva jiṣṇavē||5||

yasya smaraṇa mātrēṇa
janma saṁsāra bandhanāt |
vimucyatē namastasmai
viṣṇavē prabhaviṣṇavē||6||

ōṁ namō viṣṇavē prabhaviṣṇavē||

śrīvaiśampāyana uvāca||

śrutvā dharmān aśēṣēṇa
pāvanānica sarvaśaḥ|
yudhiṣṭhiraḥ śāntanavaṁ
punarēvābhya bhāṣata ||7||

yudhiṣṭhira uvāca|

kimēkaṁ daivataṁ lōkē
kiṁvā:'pyēkaṁ parāyaṇaṁ|
stuvantaḥ kaṁ kamarcantaḥ
prāpnuyurmānavāḥ śubhaṁ||8||

kōdharmaḥ sarvadharmāṇāṁ
bhavataḥ paramō mataḥ|
kiṁ japan mucyatē jantur
janma saṁsāra bandhanāt ||9||

śrībhīṣma uvāca|

jagatprabhuṁ dēvadēvaṁ
anantaṁ puruṣōttamaṁ|
stuvannāma sahasrēṇa
puruṣaḥ satatōtthitaḥ||10||

tamēva cārcayan nityaṁ
bhaktyā puruṣamavyayaṁ|
dhyāyan stuvan namasyaṁca
yajamānastamēva ca||11||

anādi nidhanaṁ viṣṇuṁ
sarvalōka mahēśvaraṁ|
lōkādhyakṣaṁ stuvan nityaṁ
sarvaduḥkhātigō bhavēt||12||

brahmaṇyaṁ sarvadharmajñaṁ
lōkānāṁ kīrti vardhanaṁ|
lōkanādhaṁ mahadbhūtaṁ
sarvabhūta bhavōdbhavam||13||

ēṣamē sarva dharmāṇāṁ
dharmō:'dhika tamō mataḥ|
yadbhaktyā puṇḍarīkākṣaṁ
stavairarcēn naraḥ sadā||14||

paramaṁ yō mahattējaḥ
paramaṁ yō mahattapaḥ|
paramaṁ yō mahadbrahma
paramaṁ yaḥ parāyaṇam||

pavitrāṇāṁ pavitraṁ yō
maṅgaḷānāṁ ca maṅgaḷaṁ|
daivataṁ dēvatānāṁ ca
bhūtānāṁ yō:'vyayaḥ pitā ||16||

yataḥ sarvāṇi bhūtāni
bhavantyādi yugāgamē|
yasmiṁśca praḷayaṁ
yānti punarēva yugakṣayē|| 17||

tasyalōka pradhānasya
jagannādhasya bhūpatē|
viṣṇornāma sahasraṁ mē
śruṇu pāpa bhayāpaham|| 18||

yāni nāmāni gauṇāni
vikhyātāni mahātmanaḥ|
r̥ṣibhiḥ parigītāni
tāni vakṣyāmi bhūtayē|| 19||

r̥ṣirnāmnāṁ sahasrasya
vēdavyāsō mahāmuniḥ|
chandō:'nuṣṭup tathā dēvō
bhagavān dēvakī sutaḥ||20||

amr̥tāṁ śūdbhavō bījaṁ
śaktirdēvakinandanaḥ|
trisāmā hr̥dayaṁ tasya
śāntyarthē viniyujyata||21||

viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ
prabhaviṣṇuṁ mahēśvaraṁ|
anēka rūpa daityāntaṁ
namāmi puruṣōttamam||22||

|| atha viṣṇusahasranāmam ||

stōtram

hariḥ ōm

viśvaṁ viṣṇur vaṣaṭkārō
bhūta bhavyabhavat prabhuḥ|
bhūtakr̥t bhūtabhr̥dbhāvō
bhūtātmā bhūtabhāvanaḥ|| 1||

pūtātmā paramātmā ca
muktānāṁ paramāgatiḥ
avyayaḥ puruṣaḥ sākṣī
kṣētrajñō:'kṣara ēva ca||2||

yōgōyōgavidāṁ nētā
pradhāna puruṣēśvaraḥ
nārasiṁhavapuḥ śrīmān
kēśavaḥ puruṣōttamaḥ|| 3||

sarvaḥ śarvaḥ śivaḥ sthāṇur
bhūtādhir nidhiravyayaḥ||
sambhavō bhāvanō bhartā
prabhavaḥ prabhurīśvaraḥ|| 4||

svayaṁbhūḥ śambhurādityaḥ
puṣkarākṣō mahāsvanaḥ|
anādi nidhanō dhātā
vidhātā dhāturuttamaḥ||5||

apramēyō hr̥ṣīkēśaḥ
padmanābhō:'maraprabhuḥ|
viśvakarmā manustvaṣṭhā
sthaviṣṭhaḥ sthavirō dhruvaḥ||6||

agrāhyaḥ śāśvatō kr̥ṣṇō
lōhitākṣaḥ pratardanaḥ|
prabhūtastrikakubdhāma
pavitraṁ maṅgaḷaṁ param||7||

īśānaḥ prāṇadaḥ prāṇō
jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ|
hiraṇyagarbhō bhūgarbhō
mādhavō madhusūdanaḥ||8||

īśvarō vikramīdhanvī
mēdhāvī vikramaḥ kramaḥ|
anuttamō durādharṣaḥ
kr̥tajñaḥ kr̥tirātmavān ||9||

surēśaḥ śaraṇaṁ śarma
viśvarētāḥ prajābhavaḥ|
ahassaṁvatsarō vyālaḥ
pratyaya sarvadarśanaḥ||10||

ajassarvēśvaraḥ siddhaḥ
siddhiḥ sarvādiracyutaḥ|
vr̥ṣākapiramēyātmā
sarvayōga vinissr̥taḥ||11||

vasurvasumanāḥ satyaḥ
samātmā sammitassamaḥ||
amōghaḥ puṇḍarīkākṣō
vr̥ṣakarmā vr̥ṣākr̥tiḥ||12||

rudrō bahuśirā babhruḥ
viśvayōniḥ śuciśravāḥ|
amr̥taḥ śāśvatasthāṇur
varārōhō mahātapāḥ||13||

sarvagaḥ sarva vidbhānur
viṣvaksēnō janārdanaḥ|
vēdō vēdavidavyaṅgō
vēdāṅgō vēdavitkaviḥ|| 14||

lōkādhyakṣaḥ surādhyakṣō
dharmādhyakṣaḥ kr̥tākr̥taḥ|
caturātmā caturvūhaḥ
caturdaṁṣṭraścaturbhujaḥ||15||

bhrājiṣṇurbhōjanaṁ bhōktā
sahiṣṇurjagadādijaḥ|
anaghō vijayō jētā
viśvayōniḥ punarvasuḥ||16||

upēndrō vāmanaḥ prāṁśuḥ
amōghaḥ śucirūrjitaḥ|
atīndraḥ saṅgrahaḥ sargō
dhr̥tātmā niyamō yamaḥ||17||

vēdyō vaidyaḥ sadāyōgī
vīrahā mādhavō madhuḥ|
atīndriyō mahāmāyō
mahōtsāhō mahābalaḥ||18||

mahābuddhirmahāvīryō
mahāśaktirmahādyutiḥ|
anirdēśyavapuḥ śrīmān
amēyātmā mahādridhr̥k||19||

mahēśvāsō mahībhartā
śrīnivāsaḥ satāṅgatiḥ|
aniruddhaḥ surānandō
gōvindō gōvidāṁ patiḥ||20||

marīcirdamanō haṁsaḥ
suparṇō bhujagōttamaḥ|
hiraṇya nābhaḥ sutapāḥ
padmanābhaḥ prajāpatiḥ||21||

amr̥tyuḥ sarvadr̥k siṁhaḥ
sandhātā sandhimān sthiraḥ|
ajō durmarṣaṇaḥ śāstā
viśrutātmā surāriha|| 22||

grururgurutamō dhāma
satyaḥ satya parākramaḥ|
nimiṣō:'nimiṣaḥ sragvī
vācaspati rudāradhīḥ||23||

agraṇīgrāmaṇīḥ śrīmān
nyāyō nētā samīraṇaḥ|
sahasramūrdhā viśvātmā
sahasrākṣaḥ sahasrapāt ||24||

āvartanō nivr̥tātmā
saṁvr̥taḥ sampramardanaḥ |
ahaḥ saṁvartakō vahniḥ
anilō dharaṇī dharaḥ||25||

suprasādaḥ prasannātmā
viśvadhr̥g viśvabhug vibhuḥ|
satkartā satkr̥taḥ sādhuḥ
jahnurnārāyaṇō naraḥ|| 26||

asaṅkhyēyō:'pramēyātmā
viśiṣṭhaḥ śiṣṭhakr̥ccuciḥ|
siddhārdhaḥ siddhasaṅkalpaḥ
siddhidaḥ siddhi sādhanaḥ||27||

vr̥ṣāhī vr̥ṣabhō viṣṇur
vr̥ṣaparvā vr̥ṣōdaraḥ|
vardhamānō vardhamānaśca
viviktaḥ śrutisāgaraḥ||28||

subhujō durdharō vāgmī
mahēndrō vasudō vasuḥ|
naikarūpō br̥hadrūpaḥ
śipiviṣṭhaḥ prakāśanaḥ||29||

ōjastējō dyutidharaḥ
prakāśātmā pratāpanaḥ|
r̥ddhaḥ spaṣṭākṣarō mantraḥ
candrāṁśurbhāskaradyutiḥ||30||

amr̥tāṁśūdbhavō bhānuḥ
śaśabinduḥ surēśvaraḥ|
auṣadhaṁ jagataḥ sētuḥ
satyadharma parākramaḥ||31||

bhūta bhavyabhavannāthaḥ
pavanaḥ pāvanō:'nalaḥ|
kāmahā kāmakr̥tkāntaḥ
kāmaḥ kāmapradaḥ prabhuḥ|| 32|

yugādi kr̥tyugāvartō
naikamāyō mahāśanaḥ|
adr̥śyō vyaktarūpaśca
sahasrajidanantajit||33||

iṣṭō:'viśiṣṭhaḥ śiṣṭēṣṭaḥ
śikhaṇḍī nahuṣō vr̥ṣaḥ|
krōdhahā krōdhakr̥tkartā
viśvabāhurmahīdharaḥ||34||

acyutaḥ prathitaḥ prāṇaḥ
prāṇadō vāsavānujaḥ|
apāṁ nidhiradhiṣṭhānaṁ
apramattaḥ pratiṣṭhitaḥ||35||

skandhaḥ skandhadharō dhuryō
varadō vāyu vāhanaḥ|
vāsudēvō br̥hadbhānuḥ
ādidēvaḥ purandaraḥ||36||

aśōkastāraṇastāraḥ
śūraḥ śaurirjanēśvaraḥ|
anukūlaḥ śatāvartaḥ
padmī padmanibēkṣaṇaḥ||37||

padmanābhō:'ravindākṣaḥ
padmagarbhaḥ śarīrabhr̥t|
mahardhirr̥ddhō vr̥ddhātmā
mahakṣō garuḍa dhvajaḥ||38||

atulaḥ śarabhō bhīmaḥ
samayajñō havirhariḥ|
sarvalakṣaṇa lakṣaṇyō
lakṣmīvān samitiñjayaḥ||39||

vikṣarō rōhitō mārgō
hēturdāmōdaraḥ sahaḥ|
mahīdharō mahābhāgō
vēgavānamitāśanaḥ ||40||

udbhavaḥ kṣōbhaṇō dēvaḥ
śrīgarbhaḥ paramēśvaraḥ|
karaṇaṁ kāraṇaṁ kartā
vikartā gahanō guhaḥ||41

vyavasāyō vyavasthānaḥ
saṁsthānaḥ sthānadō dhruvaḥ|
pararthiḥ paramaspaṣṭhaḥ
tuṣṭaḥ puṣṭaḥ śubēkṣaṇaḥ||42||

rāmō virāmō virajō
mārgōnēyō nayō:'nayaḥ|
vīraḥ śaktimatāṁ śrēṣṭhō
dharmō dharma viduttamaḥ||43||

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ
prāṇadaḥ praṇavaḥ pr̥thuḥ|
hiraṇya garbhaḥ śatr̥ghnō
vyāptō vāyu radhōkṣajaḥ||44||

r̥tuḥ sudarśanaḥ kālaḥ
paramēṣṭhī parigrahaḥ|
ugraḥ saṁvatsarō dakṣō
viśrāmō viśva dakṣiṇaḥ||45||

vistāraḥ sthāvarasthāṇuḥ
pramāṇaṁ bījamavyayam|
arthō:'narthō mahākōśō
mahābhōgō mahādhanaḥ||46||

anirviṇṇaḥ sthaviṣṭhō bhūt
dharmayūpō mahāmakhaḥ|
nakṣatra nēmīrnakṣatrī
kṣamaḥ kṣāmaḥ samīhanaḥ||47||

yajña ijyō mahējyaśca
kratuḥ satraṁ satāṅgatiḥ|
sarvadarśī vimuktātmā
sarvajñō jñānamuttamaṁ||48||

suvrataḥ sumukhaḥ sūkṣmaḥ
sughōṣaḥ sukhadaḥ suhr̥t|
manōharō jitakrōdhō
vīrabhāhurvidāraṇaḥ||49||

svāpanaḥ svavaśō vyāpī
naikātmā naika karmakr̥t|
vatsarō vatsalō vatsī
ratnagarbhō dhanēśvaraḥ||50||

dharmagub dharmakrud dharmī
sadasat kṣaramakṣaram|
avijñātā sahasrāṁśuḥ
vidhātā kr̥ta lakṣaṇaḥ||51||

gabhistinēmī sattvasthaḥ
siṁhōbhūta mahēśvaraḥ|
ādidēvō mahādēvō
dēvēśō dēvabhr̥dguruḥ||52||

uttarō gōpatirgōptā
jñānagamyaḥ purātanaḥ|
śarīra bhūtabhr̥d bhōktā
kapīndrō bhūri dakṣiṇaḥ||53||

sōmapō:'mr̥tapaḥ sōmaḥ
purujit purusattamaḥ|
vinayō jayaḥ satyasandhō
dāśārhaḥ sātvatāṁ patiḥ||54||

jīvō vinayitā sākṣī
mukundō:'mita vikramaḥ|
ambōnidhiranantātmā
mahōdadhi śayōntakaḥ||55||

ajōmahārhaḥ svābhāvyō
jitāmitraḥ pramōdanaḥ|
ānandō:'nandanōnandaḥ
satya dharmā trivikramaḥ||56||

maharṣiḥ kapilācāryaḥ
kr̥tajñō mēdinīpatiḥ|
tripadastridaśādhyakṣō
mahāśr̥ṅgaḥ kr̥tāntakr̥t||57||

mahāvarāhō gōvindaḥ
suṣēṇaḥ kanakāṅgadī|
guhyō gabhīrō gahanō
guptaścakra gadādharaḥ|| 58||

vēdhāḥ svāṅgō:'jitaḥ kr̥ṣṇō
dr̥ḍhaḥ saṅkarṣaṇō:'cyutaḥ |
varuṇō vāruṇō vr̥kṣaḥ
puṣkarākṣō mahāmanāḥ || 59 ||

bhagavān bhagahā:':'nandī
vanamālī halāyudhaḥ |
ādityō jyōtirādityaḥ
sahiṣṇurgatisattamaḥ || 60 ||

sudhanvākhaṇḍaparaśuḥ
dāruṇō draviṇapradaḥ|
divaḥ spr̥k sarvadr̥gvyāsō
vācaspatirayō nijaḥ||61||

trisāmā sāmagaḥ sāma
nirvāṇaṁ bhēṣajaṁ bhiṣak |
sanyāsakr̥cchamaḥ śāntō
niṣṭhā śāntiḥ parāyaṇam| 62 ||

śubhāṅgaḥ śāntidaḥ sraṣṭā
kumudaḥ kuvalēśayaḥ|
gōhitō gōpatirgōptā
vr̥ṣabhākṣō vr̥ṣapriyaḥ||63||

anivartī nivr̥tātmā
saṁkṣēptā kṣēmakr̥cchivaḥ|
śrīvatsavakṣāḥ śrīvāsaḥ
śrīpatiḥ śrīmatāṁ varaḥ||64||

śrīdaḥ śrīśaḥ śrīnivāsaḥ
śrīnidhiḥ śrīvibhāvanaḥ|
śrīdharaḥ śrīkaraḥ śrēyaḥ
śrīmān lōkatrayāśrayaḥ||65||

svakṣaḥ svaṅgaḥ śatānandō
nandirjyōtirgaṇēśvaraḥ|
vijitātmā:'vidhēyātmā
satkīrtiḥ chinnasaṁśayaḥ||66||

udīrṇaḥ sarvataścakṣuḥ
anīśaḥ śāśvatasthiraḥ|
bhūśayō bhūṣaṇō bhūtir
viśōkaḥ śōkanāśanaḥ||67||

arciṣmānarcitaḥ kumbhō
viśuddhātmā viśōdhanaḥ|
aniruddhō:'pratirathaḥ
pradyumnō:'mitavikramaḥ||68||

kālanēminihā vīraḥ
śauriḥ śūrajanēśvaraḥ|
trilōkātmā trilōkēśaḥ
kēśavaḥ kēśihā hariḥ||69||

kāmadēvaḥ kāmapālaḥ
kāmī kāntaḥ kr̥tāgamaḥ|
anirdēśyavapurviṣṇuḥ
vīrō:'nantō dhanaṁjayaḥ||70||

 

brahmaṇyō brahmakr̥d brahma
brahma brahmavivardhanaḥ|
brahmavid brāhmaṇō brahmī
brahmajñō brāhmaṇa priyaḥ||71||

mahākramō mahākarmā
mahatējā mahōragaḥ|
mahākraturmahāyajvā
mahāyajñō mahāhaviḥ||72||

stavyaḥ stavapriyaḥ stōtraṁ
stutiḥ stōtā raṇapriyaḥ|
pūrṇaḥ pūrayitā puṇyaḥ
puṇyakīrtiranāmayaḥ||73||

manōjavastīrthakarō
vasurētā vasupradaḥ|
vasupradō vāsudēvō
vasurvasumanā haviḥ||74||

sadgatiḥ satkr̥tiḥ sattā
sadbhūtiḥ satparāyaṇaḥ|
śūrasēnō yaduśrēṣṭhaḥ
sannivāsaḥ suyāmunaḥ||75||

bhūtavāsō vāsudēvaḥ
sarvāsunilayō:'nalaḥ|
darpahā darpadā dr̥ptō
durdharō:'thāparājitaḥ||76||

viśamūrtirmahāmūrtiḥ
dīptamūrtiramūrtimān||
anēkamūrtiravyaktaḥ
śatamūrtiḥ śatānanaḥ||77||

ēkō naikaḥ savaḥ kaḥ kiṁ
yattat padamanuttamaṁ|
lōkabandhurlōkanāthō
mādhavō bhaktatsalaḥ||78||

suvarṇavarṇō hēmāṅgō
varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyō
ghr̥tāśīracalaścalaḥ || 79 ||

amānī mānadō mānyō
lōkasvāmī trilōkadhr̥k|
sumēdhā mēdhajō dhanyaḥ
satyamēdhā dharādharaḥ||80||

tējō vr̥ṣō dyutidharaḥ
sarvaśastrabhr̥tāṁ varaḥ|
pragrahō nigrahō vyagrō
naika śr̥ṅgō gadāgrajaḥ||81||

caturmūrtiścaturbhāhuḥ
caturvyūhaścaturgatiḥ|
caturātmā caturbhāvaḥ
caturvēdavidēkapāt||82||

samāvartō:'nivr̥tātmā
durjayō duratikramaḥ|
durlabhō durgamō durgō
durāvāsō durārihā ||83||

śubhāṅgō lōkasāraṅgaḥ
sutantustantuvardhanaḥ|
indrakarmā mahākarmā
kr̥takarmā kr̥tāgamaḥ||84||

udbhavaḥ sundaraḥ sundō
ratnanābhaḥ sulōcanaḥ|
arkō vājasanaḥ śr̥ṅgī
jayantaḥ sarva vijjayī||85||

suvarṇa bindu rakṣōbhyaḥ
sarvavāgīśvarēśvaraḥ|
mahāhr̥dō mahāgartō
mahābhūtō mahānidhiḥ||86||

kumudaḥ kundaraḥ kundaḥ
parjanyaḥ pāvanō:'nilaḥ|
amr̥tāśō:'mr̥tavapuḥ
sarvajñaḥ sarvatō mukhaḥ||87||

sulabhaḥ suvrataḥ siddhaḥ
śatrujiccatrutāpanaḥ|
nyagrōdhō:'dumbarō :'śvatthaḥ
cāṇūrāndhra niṣūdanaḥ|| 88||

saharciḥsaptajihvaḥ
saptaidhāḥsaptavāhanaḥ|
amūrtiranaghō:'cintyō
bhayakr̥dbhayanāśanaḥ||89||

aṇurbr̥hatkr̥śaḥ sthūlō
guṇabhr̥nnirguṇō mahān|
adhr̥taḥ svadhr̥tyaḥ svāsyaḥ
prāgvaṁśō vaṁśavarthanaḥ||90||

bhārabhr̥t kathitō yōgī
yōgīśaḥ sarvakāmadaḥ|
āśramaḥ śramaṇaḥ kṣāmaḥ
suparṇō vāyuvāhanaḥ|| 91

dhanurdharō dhanurvēdō
daṇḍō damayitā damaḥ|
aparājitaḥ sarvasahō
niyantā:'niyamō:'yamaḥ||92||

sattvavān sāttvikaḥ satyaḥ
satyadharmaparāyaṇaḥ|
abhiprāyaḥ priyārhō:'rhaḥ
priyakr̥t prītivardhanaḥ||93||

vihāyasagatirjyōtiḥ
surucirhutabhugvibhuḥ|
ravarvilōcanaḥ sūryaḥ
savitā ravilōcanaḥ||94||

anantō hutabhugbhōktā
sukhadōnaikajō:'grajaḥ|
anirviṇṇaḥ sadāmarṣī
lōkādhiṣṭhānamadbhutaḥ||95||

sanātsanātanatamaḥ
kapilaḥ kapiravyayaḥ|
svastidaḥ svastikr̥tsvastiḥ
svastibhuk svastidakṣiṇaḥ||96||

araudraḥ kuṇḍalī cakrī
vikramyūrjitaśāsanaḥ|
śabdātigaḥ śabdasahaḥ
śiśiraḥ śarvarīkaraḥ||97||

akrūraḥ pēśalōdakṣō
dakṣiṇaḥ kṣamiṇāṁvaraḥ|
vidvattamō vītabhayaḥ
puṇyaśravaṇakīrtanaḥ||98||

uttāraṇō duṣkr̥tihā
puṇyō duḥsvapnanāśanaḥ|
vīrahā rakṣaṇaḥ santō
jīvanaḥ paryavasthitaḥ||99||

anantarūpō:'nanta śrīḥ
jitamanyurbhayāpahaḥ|
caturaśrō gabhīrātmā
vidiśō vyādiśō diśaḥ|| 100||

anādibhūrbhuvō lakṣmīḥ
suvīrō rucirāṅgadaḥ|
jananō jananmādi
bhīmō bhīma parākramaḥ||101||

ādhāra nilayō:'dhātā

puṣpahāsaḥ prajāgaraḥ|
ūrdhvagaḥ satprathācāraḥ
prāṇadaḥ praṇavaḥ paṇaḥ||102||

pramāṇaṁ prāṇa nilayaḥ
prāṇabhr̥t prāṇa jīvanaḥ|
tattvaṁ tattva vidēkātmā
janmamr̥tyujarātigaḥ||103||

bhūrbhuvaḥ svastarustāraḥ
savitā prapitāmahaḥ|
yajñō yajñapatiryajyā
yajñāṅgō yajñavāhanaḥ||104||

yajñabhr̥d yajñakr̥d yajñī
yajñabhuk yajñasādhanaḥ|
yajñāntakr̥d yajñaguhyam
annamannāda ēva ca||105||

ātmayōniḥ svayaṅjātō
vaikhānaḥ sāmagāyanaḥ|
dēvakī nandanaḥ sraṣṭā
kṣitīśaḥ pāpanāśanaḥ||106||

śaṅkhabhr̥nnandakī cakrī
śāraṅgadhanvā gadādharaḥ|
radhāṅgapāṇi rakṣōbhyaḥ
sarvapraharaṇāyudhaḥ||107||

śrīsarvapraharaṇāyudha ōṁ nama iti||

vanamāli gadī śārṅgī
śaṅkhī cakrī ca nandakī|
śrīmānnārāyaṇō viṣṇuḥ
vāsudēvō:'bhirakṣatu|| 108||

śrīvāsudēvō:'bhirakṣatu ōṁ nama iti|

phalaśrutiḥ

itīdaṁ kīrtanīyasya
kēśavasya mahatmanaḥ|
nāmnāṁ sahasraṁ divyānāṁ
aśēṣēṇa prakīrtitam||1||

ya idaṁ śr̥ṇuyānnityaṁ
yaścāpi parikīrtayēt|
nāśubhaṁ prāpnuyāt kiñcit
sō:'mutrēha ca mānavaḥ||2||

vēdānta gōbrāhmaṇaḥ syāt
kṣatriyō vijayī bhavēt|
vaiśyō dhanasamr̥ddhaḥ syāt
śūdraḥ sukhamavāpnuyāt||3||

dharmārthī prāpnuyāddharmaṁ
arthārthīcārthamāpnuyāt|
kāmānavānuyāt kāmī
prajārthīprāpnuyātprajām||4||

bhaktimān yaḥ sadōtthāya
śucistadgatamānasaḥ|
sahasraṁ vāsudēvasya
nāmnāmētat prakīrtayēt||5||

yaśaḥ prāpnōti vipulaṁ
jñātiprādhānyamēva ca|
acalāṁ śriyamāpnōti
śrēyaḥ prāpnōtyanuttamam||6||

na bhayaṁ kvacidāpnōti
vīryaṁ tējaśca vindati|
bhavatyarōgō dyutimān
balarūpa guṇānvitaḥ||7||

rōgārtō mucyatē rōgāt
baddhō mucyēta bandhanāt|
bhayānmucyētabhītastu
mucyētāpanna āpadaḥ||8||

durgāṇyatitaratyāśu
puruṣaḥ puruṣōttamam|
stuvannāmasahasrēṇa
nityaṁ bhakti samanvitaḥ||9||

vāsudēvaśrayō martyō
vāsudēvaparāyaṇaḥ|
sarvapāpaviśuddhātmā
yāti brahma sanātanam||10||

na vāsudēva bhaktānām
aśubhaṁ vidyatē kvacit|
janmamr̥tyujarāvyādhi
bhayaṁ naivōpajāyatē||11||

imaṁ stavamadhīyānaḥ
śraddhābhakti samanvitaḥ|
yujyētātma sukhakṣānti
śrīdhr̥ti smr̥ti kīrtibhiḥ||12||

na krōdhō na ca mātsaryaṁ
na lōbhō nāśubhāmatiḥ|
bhavanti kr̥tapuṇyānāṁ
bhaktānāṁ puruṣōttamē||13||

dyauḥ sacandrārkanakṣatrā
khaṁ diśō bhūrmahōdadhiḥ|
vāsudēvasya vīryēṇa
vidhr̥tāni mahātmanaḥ||14||

sasurāsuragandharvaṁ
sayakṣōragarākṣasaṁ|
jagadvaśē vartatēdaṁ
kr̥ṣṇasya sa carācaram||15||

indriyāṇi manō buddhiḥ
sattvaṁ tējō balaṁ dhr̥tiḥ|
vāsudēvātmakānyāhuḥ
kṣētraṁ kṣētrajñamēva ca ||16||

sarvāgamānāmācāraḥ
prathamaṁ parikalpatē|
acaraprabhavō dharmō
dharmasya prabhuracyutaḥ||17||

r̥ṣayaḥ pitarō dēvā
mahābhūtāni dhātavaḥ|
jaṅgamājaṅgamaṁ cēdaṁ
jagannārāyaṇōdbhavaṁ||18||

yōgōjñānaṁ tathā sāṅkhyaṁ
vidyāḥ śilpādikarmaca|
vēdāḥ śāstrāṇi vijñānam
ētatsarvaṁ janārdanāt||19||

ēkō viṣṇurmahadbhūtaṁ
pr̥thagbhūtānyanēkaśaḥ|
trōlōkānvyāpya bhutātmā
bhuṅktē viśvabhugavyayaḥ||20||

imaṁ stavaṁ bhagavatō
viṣṇōrvyāsēna kīrtitaṁ|
paṭhēdya iccētpuruṣaḥ
śrēyaḥ prāptuṁ sukhānica||21||

viśvēśvaramajaṁ dēvaṁ
jagataḥ prabhumavyayam|
bhajanti yē puṣkarākṣaṁ
na tē yānti parābhavaṁ || 22 ||

viśvēśvaramajaṁ dēvaṁ
jagataḥ prabhumavyayaṁ|
bhajanti yē puṣkarākṣaṁ
na tē yānti parābhavaṁ||22|

natē yānti parābhavaṁ ōṁ nama iti||

arjuna uvāca
padmapatra viśālākṣa
padmanābha surōttama |
bhaktānā manuraktānāṁ
trātā bhava janārdana || 23 ||

śrībhagavānuvāca
yō māṁ nāmasahasrēṇa
stōtumicchati pāṇḍava |
sō:'hamēkēna ślōkēna
stuta ēva na saṁśayaḥ || 24 ||

stuta ēva na saṁśaya ōṁ nama iti |

vyāsa uvāca
vāsanādvāsudēvasya
vāsitaṁ bhuvanatrayam |
sarvabhūtanivāsō:'si
vāsudēva namō:'stu tē || 25 ||

śrīvāsudēva namōstuta ōṁ nama iti |

pārvatyuvāca
kēnōpāyēna laghunā
viṣṇōrnāmasahasrakaṁ |
paṭhyatē paṇḍitairnityaṁ
śrōtumicchāmyahaṁ prabhō || 26 ||

īśvara uvāca
śrīrāma rāma rāmēti
ramē rāmē manōramē |
sahasranāma tattulyaṁ
rāmanāma varānanē || 27 ||

śrīrāma nāma varānana ōṁ nama iti |

brahmōvāca
namō:'stvanantāya sahasramūrtayē
sahasrapādākṣiśirōrubāhavē |
sahasranāmnē puruṣāya śāśvatē
sahasrakōṭī yugadhāriṇē namaḥ || 28 ||

śrī sahasrakōṭī yugadhāriṇē nama ōṁ nama iti |

saṁjaya uvāca
yatra yōgēśvaraḥ kr̥ṣṇō
yatra pārthō dhanurdharaḥ |
tatra śrīrvijayō bhūtiḥ
dhr̥vā nītirmatirmama || 29 ||

śrī bhagavān uvāca
ananyāścintayantō māṁ
yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ
yōgakṣēmaṁ vahāmyaham| || 30 ||

paritrāṇāya sādhūnāṁ
vināśāya ca duṣkr̥tām| |
dharmasaṁsthāpanārthāya
sambhavāmi yugē yugē || 31 ||

ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ
ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṁ
vimuktaduḥkhāḥ sukhinō bhavanti || 32 ||

kāyēna vācā manasēndriyairvā
buddhyātmanā vā prakr̥tēḥ svabhāvāt |
karōmi yadyatsakalaṁ parasmai
nārāyaṇāyēti samarpayāmi || 33 ||

||ōm viṣṇusahasranāma stōtra pārāyaṇaṁ samāptaṁ||
||ōm tat sat||